||Devi Mahatmyam ||

||| Devi Sapta Sati||

|| Chapter 9||


||om tat sat||

Select text in Devanagari Kannada Gujarati English
uttara caritamu
mahāsarasvatī dhyānam

ghaṇṭāśūlahalāni śaṁkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasat śītāṁśu tulyaprabhām|
gaurīdēhasamudbhavāṁ trijagatāṁ ādhārabhūtāṁ mahā
pūrvāmatra sarasvatīmanubhajē śumbhādi daityārdinīm||

||ōm tat sat||
=============
navamādhyāyaḥ ||

rājōvāca||

vicitramidamākhyātaṁ bhagavan bhavatā mama|
dēvyācaritamāhātmyaṁ raktabījavadhāśritam||1||

bhūyaścēcchāmyahaṁ śrōtuṁ raktabījē nipātitē|
cakāraśumbhō yatkarma niśumbhāścātikōpanaḥ||2||

r̥ṣi ruvāca||

cakāra kōpamatulaṁ raktabījē nipātitē|
śumbhāsurō niśumbhaśca hatēṣvanyēṣu cāhavē||3||

hanyamānaṁ mahāsainyaṁ vilōkyāmarṣamudvahan|
abhyadhāvanniśumbhō'tha mukhyayāsurasēnayā||4||

tasyāgratastathā pr̥ṣṭē pārśvayōśca mahāsurāḥ|
sandaṣṭauṣṭha puṭāḥ kruddhā hantuṁ dēvīmupāyayuḥ||5||

ājagāma mahāvīryaḥ śumbhō'pi svabalairvr̥taḥ|
nihantuṁ caṇḍikāṁ kōpāt kr̥tvā yuddhaṁ tu mātr̥bhiḥ||6||

tatōyuddhamatīvāsīt dēvyā śumbhaniśumbhayōḥ|
śaravarṣamatīvōgraṁ mēghayōriva varṣatōḥ||7||

cicchēdā tān śarāṁ tābhyāṁ caṇḍikā svaśarōtkaraiḥ|
tāḍayāmāsa cāṁgēṣu śastraughairasurēśvarau||8||

niśumbhō niśitaṁ khaḍgaṁ carma cādāya suprabham|
atāḍayanmūrthni siṁhaṁ dēvyā vāhanamuttamam||9||

tāḍitē vāhanē dēvī kṣura prēṇāsimuttamam|
niśumbhasyāśu cicchēda carma cāpyaṣṭacandrakam||10||

cinnēcarmaṇi khaḍgē ca śaktiṁ cikṣēpa sō'suraḥ|
tāmapyasya dvidhā cakrē cakrēṇābhimukhāgatām||11||

kōpādhmātō niśumbhō'tha śūlaṁ jagrāha dānavaḥ|
āyāntaṁ muṣṭipātēna dēvī taccāpyacūrṇayat||12||

āviddyātha gadāṁ sō'pi cikṣēpa caṇḍikāṁ prati|
sāpi dēvyā triśūlēna bhinnā bhasmatvamāgatā||13||

tataḥ paraśuhastaṁ tamāyāntaṁ daityapuṁgavaṁ|
āhatya dēvī bāṇaughaiḥ apātayata bhūtalē||14||

tasminnipatitē bhūmau niśumbhē bhīmavikramē |
bhrātaryatīva saṁkr̥ddhaḥ prayayau hantumambikām||15||

sa rathasthaḥ tathātyucchaiḥ gr̥hītaparamāyudhaiḥ|
bhujairaṣṭābhiratulaiḥ vyāpyāśēṣaṁ babhau nabhaḥ||16||

tamāyāntaṁ samālōkya dēvī śaṁkhamavādayat|
jyāśabdaṁ cāpi dhanuṣaḥ cakārātīva duḥsaham||17||

pūrayāmāsa kakubhō nijaghaṇṭāsvanēna ca|
samasta daitya sēnyānāṁ tējō vatha vidhāyinā||18||

tataḥ siṁhō mahānādaiḥ tyājitēbha mahāmadaiḥ|
pūrayāmāsa gaganaṁ gāṁ tathōpa diśō daśa||19||

tataḥ kāḷī samutpatya gaganaṁ kṣmāmatāḍayat|
karābhyāṁ tanninādēna prāksvanāstē tirōhitāḥ||20||

aṭṭāṭṭahāsamaśivaṁ śivadūtī cakāraha|
taiḥ śabdairasurāstrēsuḥ śumbhaḥ kōpaṁ paraṁ yayau||21||

durātmaṁ tiṣṭhatiṣṭhēti vyājahārāmbhikā yadā|
tadā jayētyabhihitaṁ dēvairākāśasaṁsthitaiḥ||22||

śumbhēnāgatya yā śaktiḥ muktā jvālātibhīṣaṇā|
āyāntī vahnikūṭābhā sā nirastā mahōlkayā||23||

siṁhanādēna śumbhasya vyāptaṁ lōkatrayāntaram|
nirghāta niḥsvanō ghōrō jitavānavanīpatē||24||

śumbhamuktān śarān dēvī śumbhastatprahitān śarān|
cicchēda svaśarairugraiḥ śataśō'tha sahasraśaḥ||25||

tataḥ sā caṇḍikā kruddhā śūlēnābhijaghāna tam|
sa tadābhihatō bhūmau mūrchitō nipapāta ha||26||

tatō niśumbhaḥ samprāpya cētanāmāttakārmukaḥ|
ājaghāna śarairdēvīṁ kāḷīṁ kēsariṇam tathā||27||

punaśca kr̥tvā bāhūnām ayutaṁ danujēśvaraḥ|
cakrāyudhēna ditijaḥ chādayāmāsa caṇḍikām||28||

tatō bhagavatī kruddhā durgā durgārtināśinī|
cicchēda tāni cakrāṇi svaśaraiḥ sāyākāṁśca tān||29||

tatō niśumbhō vēgēna gadāmādāya caṇḍikām|
abhyadhāvata vai hantuṁ daityasēnā samāvr̥taḥ||30||

tasyāpatata ēvāśu gadāṁ cicchēda caṇḍikā|
khaḍgēna śitadhārēṇa sa ca śūlaṁ samādadhē||31||

śūlahastaṁ samāyāntaṁ niśumbhamamarārdanam|
hr̥di vivyātha śūlēna vēgāviddhēna caṇḍikā ||32||

bhinnasya tasya śūlēna hr̥dayān niḥsr̥tō'paraḥ|
mahābalō mahāvīryaḥ tiṣṭhēti puruṣō vadan||33||

tasya niṣkrāmatō dēvī prahāsya svanavattataḥ|
śiraścicchēda khaḍgēna tatō'sāvavatadbhuvi||34||

tataḥ siṁhaścakhādōgra daṁṣṭrākṣuṇṇa śirōdharān|
asurāṁstāṁ stathā kāḷī śivadūtī tathāparān ||35||

kaumārī śakti nirbhinnāḥ kēcinnēśurmahāsurāḥ|
brahmāṇī mantrapūtēna tōyēnānyē nirākr̥tāḥ||36||

māhēśvarī triśūlēna bhinnāḥ pētustathāparē|
vārāhī tuṇdaghātēna kēciccūrṇīkr̥tā bhuvi||37||

khaṇdaṁ khaṇḍaṁ ca cakrēṇa vaiṣṇavyā dānavāḥ kr̥tāḥ |
vajrēṇa caindrī hastāgra vimuktēna tathāparē||38||

kēcidvinē śurasurāḥ kēcinnaṣṭā mahāhavāt|
bhakṣitāścāparē kāḷī śivadūtī mr̥gādhipaiḥ||39||

iti mārkaṇḍēya purāṇē sāvarṇikē manvantarē
dēvī mahātmyē niśumbha vathō nāma
navamādhyāyaḥ ||

|| ōm tat sat||
updated 27 09 2022
=====================================